संस्कृतभाषायाः परिचयः उद्देश्यः च
संस्कृतं सनातनधर्मस्य प्राचीनभाषा देवभाषा च अस्ति। एषा भाषा न केवलं धार्मिकग्रन्थानामाधाररूपा वर्तते, अपितु भारतीयसंस्कृतेः गूढज्ञानं श्रद्धां च धारयति। यदि भवतः संस्कृताध्ययनं कर्तुम् इच्छाः अस्ति, तर्हि अस्माकं सेवा शतप्रतिशतं निःशुल्कं भविष्यति। अस्माकं लक्ष्यं संस्कृतं पठितुम् इच्छुकानां विद्यार्थिनां कृते सुयुक्तव्यवस्थापनं कृत्वा तेषां शिक्षणं सुलभं प्रभावशाली च करणम् अस्ति।
सेवायाः विवरणम्
अयं संस्कृताध्ययनकार्यक्रमः पूर्णतया निःशुल्कः भविष्यति। इच्छुकाः छात्राः अस्माभिः सम्पर्कं कृत्वा स्वनाम लिखितुं शक्नुवन्ति। यदा सम्यक् संख्या विद्यार्थिनां प्राप्यते तदा योग्यगुरूणां व्यवस्थां कृत्वा पाठाः प्रारभ्यन्ते। अयं पाठक्रमः सर्वथा निःशुल्कः भविष्यति। यदि भवतः दानं दातुम् इच्छाः अस्ति, तर्हि भवतः प्रत्यक्षतः सम्बन्धितगुरुकुलं दानं दातुं शक्नुथ।
निष्कर्षः
अस्य व्यवस्थापनस्य सम्पूर्णं दायित्वं अस्माकं संस्थायाः अस्ति, यस्मिन् न कोऽपि प्रत्यक्षः अप्रत्यक्षः वा शुल्कः ग्राह्यः। संस्कृतस्य प्रचारः, ज्ञानविस्तारः च अस्माकं संकल्पः अस्ति। संस्कृतस्य दिव्यजगतं गन्तुं भवतः स्वागतं वयं कुर्मः।

निःशुल्क: प्रदान गरिँदै आएको अनलाइन संस्कृत संभाषण कक्षामा सहभागी हुनका लागि कृपया आफ्नो नाम टिपाउनुहोला !
कक्षाका लागि आवश्यक न्यूनतम विद्यार्थी संख्या पुगेपछि, हामी तपाईंलाई अघिल्लो कक्षाको समयतालिका प्रदान गर्नेछौं!